A 465-3

Manuscript culture infobox

Filmed in: A 465/3
Title: Somavāravratapūjāvidhi
Dimensions: 23.3 x 8.6 cm x 4 folios
Material: paper
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4384
Remarks:


Reel No. A 465/03

Inventory No. 64317

Title Sāyamagnihotra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.3 x 8.6 cm

Binding Hole(s)

Folios 4

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the word śrī. and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/4384

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

ācamya prāṇān āyamya śrīparameśvaraprītyarthaṃ sāyam agnihotrahomaṃ payasā hoṣyāmīti viśeṣaḥ | uddharaṇakāle homakāle ca patnīvihārād bahiściṃtyaptīrthena praviśya svāyatana upaviśet | uddharaṇānaṃtaramā homāt patnīyajamānau vratacāriṇau | upaviśane yajamānasyāṃkadhāraṇā | sodakena pāṇinā dākṣiṇāgniṃ gārhapatyam āhavanīyaṃ ca īśānyādi tūṣṇīṃ tristriḥ parisamuhya punaḥ punar udakam ādāya | tathaiva samaṃtraṃ paryukṣati | ṛtasatyābhyāṃ tvā paryukṣāmi || iti sāyaṃ | satyaṛtābhyāṃ tvā paryukṣāmi | iti prātaḥ | iti paryukṣaṇamaṃtraḥ | (fol. 1r1–6)


End

6 yathā liṃgaṃ tyāgaḥ etadaṃtā gārhapatyadakṣiṇāgnyoḥ samidādhānahomau | strucam āhavanīye prātāpyāṃtarvedi nidhāya | āhavanīyasya dakṣiṇata udaṅmukhaṣṭhinstisraḥ (!) tisraḥ samidhobhyāṃ dadhāti | dīdihi svāhā | agnaya idaṃ | iti prathamaṃ | dvitīyatṛtīye tūṣṇīṃ | evaṃ gārhapatye dīdāya svāhā | agnaya idaṃ | iti prathamāṃ | dakṣiṇāgnyau | dīdidāya svāhā | agnaya idaṃ | iti prathamāṃ | dve dve pūrvavat | parisamūhanaparyukṣaṇe pūrvavat | arcanaṃ pradakṣiṇā upasthānaṃ namaskārāḥ | (fol. 4r6–v2)


Colophon

Microfilm Details

Reel No. A 465/3

Date of Filming 21-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-01-2012

Bibliography