A 465-3
Manuscript culture infobox
Filmed in: A 465/3
Title: Somavāravratapūjāvidhi
Dimensions: 23.3 x 8.6 cm x 4 folios
Material: paper
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4384
Remarks:
Reel No. A 465/03
Inventory No. 64317
Title Sāyamagnihotra
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.3 x 8.6 cm
Binding Hole(s)
Folios 4
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the word śrī. and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No.5/4384
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ācamya prāṇān āyamya śrīparameśvaraprītyarthaṃ sāyam agnihotrahomaṃ payasā hoṣyāmīti viśeṣaḥ | uddharaṇakāle homakāle ca patnīvihārād bahiściṃtyaptīrthena praviśya svāyatana upaviśet | uddharaṇānaṃtaramā homāt patnīyajamānau vratacāriṇau | upaviśane yajamānasyāṃkadhāraṇā | sodakena pāṇinā dākṣiṇāgniṃ gārhapatyam āhavanīyaṃ ca īśānyādi tūṣṇīṃ tristriḥ parisamuhya punaḥ punar udakam ādāya | tathaiva samaṃtraṃ paryukṣati | ṛtasatyābhyāṃ tvā paryukṣāmi || iti sāyaṃ | satyaṛtābhyāṃ tvā paryukṣāmi | iti prātaḥ | iti paryukṣaṇamaṃtraḥ | (fol. 1r1–6)
End
6 yathā liṃgaṃ tyāgaḥ etadaṃtā gārhapatyadakṣiṇāgnyoḥ samidādhānahomau | strucam āhavanīye prātāpyāṃtarvedi nidhāya | āhavanīyasya dakṣiṇata udaṅmukhaṣṭhinstisraḥ (!) tisraḥ samidhobhyāṃ dadhāti | dīdihi svāhā | agnaya idaṃ | iti prathamaṃ | dvitīyatṛtīye tūṣṇīṃ | evaṃ gārhapatye dīdāya svāhā | agnaya idaṃ | iti prathamāṃ | dakṣiṇāgnyau | dīdidāya svāhā | agnaya idaṃ | iti prathamāṃ | dve dve pūrvavat | parisamūhanaparyukṣaṇe pūrvavat | arcanaṃ pradakṣiṇā upasthānaṃ namaskārāḥ | (fol. 4r6–v2)
Colophon
Microfilm Details
Reel No. A 465/3
Date of Filming 21-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 02-01-2012
Bibliography